A 476-25 Gopūjāvidhi

Manuscript culture infobox

Filmed in: A 476/25
Title: Gopūjāvidhi
Dimensions: 0 x 0 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/250
Remarks:

Reel No. A 476/25

Inventory No. 39529

Title Gopūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State complete

Size 19.5 x 8.0 cm

Binding Hole(s)

Folios 2

Lines per Page 7

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

«Complete transcript»

śrīgaṇeśāya namaḥ ||

atha gopūjā ||

prātaḥ snānanityapūjādikaṃ vidhāya gosamīpaṃ gatvā dīpaṃ prajvālya gaṇeśapūjanaṃ vidhāya arghyaṃ saṃsthāpya adyehetyādi amukagotrāyā amukī(!)devyā mama samastapāpakṣayapūrvakamanobhīṣṭasiddhyarthaṃ golokaprāptikāmanayā yathāmilitopacārair gopūjanam ahaṃ kariṣye iti saṃkalpya


yā lakṣmīr lokapālānāṃ dhenurūpeṇa saṃsthitā

ghṛtaṃ vahati yajñārthe mama pāpaṃ vyapohatu ||


agrataḥ santu me gāgo gāvo me santu pṛṣṭhataḥ |

gāvo me santu hṛdaye gavāṃ madhye vasāmy ahaṃ ||


iti maṃtrābhyām dhyānaṃ āvāhanaṃ āsanaṃ pādyaṃ arghyaṃ ācamanīyaṃ snānīyaṃ punarācamanīyaṃ vastraṃ gaṃdha⟨ṃ⟩[ḥ] puṣpāṇi dhūpaḥ dīpaḥ naivedyaṃ ābhūṣaṇaṃ tāmbūlaṃ nīrājanaṃ pārthanā namaskāra⌠ḥ⌡ [[pradakṣiṇā]] ityādi upacārān samarpayet || iti gopūjā ||     || śubham ||     || (fol. 1v1–2r3)

Microfilm Details

Reel No. A 476/25

Date of Filming 08-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK

Date 09-07-2012 Bibliography