A 476-25 Gopūjāvidhi
Manuscript culture infobox
Filmed in: A 476/25
Title: Gopūjāvidhi
Dimensions: 0 x 0 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 476/25
Inventory No. 39529
Title Gopūjāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devangari
Material paper
State complete
Size 19.5 x 8.0 cm
Binding Hole(s)
Folios 2
Lines per Page 7
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
«Complete transcript»
śrīgaṇeśāya namaḥ ||
atha gopūjā ||
prātaḥ snānanityapūjādikaṃ vidhāya gosamīpaṃ gatvā dīpaṃ prajvālya gaṇeśapūjanaṃ vidhāya arghyaṃ saṃsthāpya adyehetyādi amukagotrāyā amukī(!)devyā mama samastapāpakṣayapūrvakamanobhīṣṭasiddhyarthaṃ golokaprāptikāmanayā yathāmilitopacārair gopūjanam ahaṃ kariṣye iti saṃkalpya
yā lakṣmīr lokapālānāṃ dhenurūpeṇa saṃsthitā
ghṛtaṃ vahati yajñārthe mama pāpaṃ vyapohatu ||
agrataḥ santu me gāgo gāvo me santu pṛṣṭhataḥ |
gāvo me santu hṛdaye gavāṃ madhye vasāmy ahaṃ ||
iti maṃtrābhyām dhyānaṃ āvāhanaṃ āsanaṃ pādyaṃ arghyaṃ ācamanīyaṃ snānīyaṃ punarācamanīyaṃ vastraṃ gaṃdha⟨ṃ⟩[ḥ] puṣpāṇi dhūpaḥ dīpaḥ naivedyaṃ ābhūṣaṇaṃ tāmbūlaṃ nīrājanaṃ pārthanā namaskāra⌠ḥ⌡ [[pradakṣiṇā]] ityādi upacārān samarpayet || iti gopūjā || || śubham || || (fol. 1v1–2r3)
Microfilm Details
Reel No. A 476/25
Date of Filming 08-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by NK
Date 09-07-2012 Bibliography